Saturday 16 June 2012

God exists all over the worlds covering everything

शिवतत्त्वज्ञानवर्णनं नाम षष्ठोऽध्यायः
 
Shiva element knowledge Chapter 6
 
वायुरुवाच |
 
Vayudeva said (to the sages)
 
सर्वतः पाणिपादोऽयं सर्वतोऽक्षिशिरोमुखः |
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति || 21 ||
सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः |
सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् || 22 ||
 
This (fellow has) hands and legs everywhere, eyes, head, mouth, everywhere, has ears everywhere, stands (exists) in (this) world covering everything.
(He) illuminates all the senses, without all senses (of his own), Ishana (God), the Lord of everyone, the shelter/refuge of everyone, kindhearted.
 
Compare with shlokas 13 and 14 of Chapter 13 of Bhagvad Gita.
 
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् |
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् |
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||

No comments:

Post a Comment