Tuesday 12 November 2013

Om

संन्यासविधिवर्णनं नाम द्वादशोऽध्यायः
Renunciation procedure description Chapter 12



श्रीब्रह्मण्य उवाच |
Kartikeya said (to sage Vamadeva)



प्रणवार्थः शिवः साक्षात्प्राधान्येन प्रकीर्तितः |
श्रुतिषु स्मृतिशास्त्रेषु पुराणेष्वागमेषु च || 6 ||
The main meaning of the Pranava (Om, the primordial sound) is said to be Shiva in visible form, in Shrutis, Smritis, Puranas and Agamas.

No comments:

Post a Comment