Saturday 24 September 2011

Nine Durgas and Mahakali go to destroy Daksha

वीरभद्रयात्रावर्णनं नाम त्रयत्रिंशोऽध्याय
 
Virabhadra travel description Chapter 33
 
ब्रह्मोवाच |
 
Brahma said (to Narada)
 
काली कात्यायनीशानी चामुण्डा मुण्डमर्दिनी |
भद्रकाली तथा भद्रा त्वरिता वैश्णवी तथा || 11 ||

एताभिर्नवदुर्गाभिर्महाकाली समन्विता |

ययौ दक्षविनाशाय सर्वभूतगणैः सह || 12 ||
Kali, Katyayani, Ishani, Chamunda, Mundamardini, Bhadrakali, Bhadra, Tvarita and Vaishnavi – these nine Durgas (forms of Durga) along with Mahakali went to destroy Daksha (and his sacrifice) with follower ghosts.

In the Devi kavacham, taken from Markandeya Purana, the names are somewhat different.

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी |
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् || 3 ||
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च |
सप्तमं कालरात्रीति महागौरीति चाष्टमम् || 4 ||
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः | 5

No comments:

Post a Comment