Thursday 23 February 2012

Twelve Jyotirlinga incarnation description


द्वादशज्योतिर्लिङ्गावतारवर्णनं नाम द्विचत्वारिम्शोऽध्यायः
Twelve Jyotirlinga incarnation description Chapter 42
नन्दीश्वर उवाच |
Nandishwara said (to Sanatkumara)
केदारो हिमवत्पृष्ठे डाकिन्यां भीमशङ्करः |
वाराणस्यां च विश्वेशस्त्र्यंबको गौतमीतटे || 2 ||
सौराष्ट्रे सोमनाथश्च श्रीशैले मल्लिकार्जुनः |
उज्जयिन्यां महाकाल ओंकारे चामरेश्वरः || 3 ||
वैद्यनाथश्चिताभूमौ नागेशो दारुकावने |
सेतुबन्धे च रामेशो घुश्मेशश्च शिवालये || 4 ||
अवतारद्वादशकमेतच्छम्भोः परात्मनः |
सर्वानन्दकरं पुंसां दर्शनात्स्पर्शनान्मुने || 5 ||
Kedara on the side of the Himalaya, Bhimashankara in Dakini, Vishweshwara in Varanasi, Tryambakeshwara on the bank of Gautami (river). Somanath in Saurashtra, Mallikarjuna on Shree Shaila mountain, Mahakala in Ujjayini (Ujjain), Amareshwara at Omkara (Omkarnath).
Vaidyanath on cremation land, Nagesha in Daruka forest, Rameshwara at the Setubandha (bridge building site), Ghushmeshwara in Shivalaya. Sage, these twelve incarnations of the supreme soul Shiva (give) all joy to people by darshan (sight) or by touch.
The three verses in common use are as follows.
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् |
उज्जयिन्यां महाकालमोम्कारं ममलेश्वरम् ||
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् |
सेतुबन्धे तु रामेशं नागेशं दारुकावने ||
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे |
हिमालये तु केदारं घुश्मेशं तु शिवालये ||
Neither set of verses are in the same order of Jyotirlingas as the numbering given in Chapter 42, where the first four are as in this set of verses, but Kedarnath is the fifth, Bhimashankara sixth,
Vishweshwara seventh, Tryambakeshwara eighth, Vaidyanath ninth, Nageshwara tenth, Rameshwara eleventh, and Ghushmeshwara twelvth.
Then in the first chapter of Kotirudra Samhita, Suta tells the sages the following three verses.
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् |
उज्जयिन्यां महाकालमोम्कारे परमेश्वरम् || 21 ||
केदारो हिमवत्पृष्ठे डाकिन्यां भीमशङ्करम् |
वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे || 22 ||
वैद्यनाथं चिताभूमौ नागेशं दारुकावने |
सेतुबन्धे च रामेशं घुश्मेशं च शिवालये || 23 ||
This looks like a combination of the above two versions.
शिवावतारः सोमेशो लिङ्गरूपेण संस्थितः |
सौराष्ट्रे शुभदेशे च शशिना पूजितः पुरा || 7 ||
चन्द्रकुण्डं च तत्रैव सर्वपापविनाशकम् |
तत्र स्नात्वा नरो धीमान्सर्वरोगैः प्रमुच्यते || 8 ||
The Somesha (Somnath) incarnation of Shiva was established in the form of a Linga in the auspicious land of Saurashtra, and was worshipped by the moon in the past.
विश्वेश्वरावतारस्तु काश्यां जातो हि सप्तमः |
सर्वब्रह्माण्डरुपश्च भुक्तिमुक्तिप्रदो मुने || 30 ||
Sage, the Vishweshwara incarnation born in Kashi (is) the seventh, in the form of the whole universe and giver of enjoyments as well as liberation.
त्र्यंबकाख्योऽवतारो यः सोऽष्टमो गौतमीतटे |
प्रार्थितो गौतमेनाविर्बभूव शशिमौलिनः || 34 ||
The incarnation of Shiva called Tryambaka which is the eighth, appeared on the bank of the river Gautami, prayed by sage Gautama.
रामेश्वरावतारस्तु शिवस्यैकादशः स्मृतः |
रामचन्द्रप्रियकरो रामसंस्थापितो मुने || 46 ||
Rameshwara incarnation is considered the eleventh (incarnation) of Shiva. (On worshipping, it makes one) favourite of Lord Rama. Sage, (it was) established by Lord Rama.

No comments:

Post a Comment