Tuesday 26 February 2013

Twelve Jyotirlinga Incarnations

द्वादशज्योतिर्लिङ्गावतारवर्णनं नाम द्विचत्वारिंशोऽध्यायः 
Twelve Jyotirlinga incarnation description Chapter 42



Then in the first chapter of Kotirudra Samhita, Suta Goswami tells the sages the following three verses.



सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् |
उज्जयिन्यां महाकालमोम्कारे परमेश्वरम् || 21 ||
केदारो हिमवत्पृष्ठे डाकिन्यां भीमशङ्करम् | 
वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे || 22 ||
वैद्यनाथं चिताभूमौ नागेशं दारुकावने |
सेतुबन्धे च रामेशं घुश्मेशं च शिवालये || 23 ||
This looks like a combination of the above two versions.

No comments:

Post a Comment