Friday 29 March 2013

Avimukteshwara

विश्वेश्वरमाहात्म्ये काश्यां रुद्रगमनवर्णनं नाम द्वाविंशोऽध्यायः
Lord Rudra's going to Kashi description in Vishweshwara greatness Chapter 22



सूत उवाच |
Suta Goswami said (to the sages)



अविमुक्तेश्वरं लिङ्गं काश्यां तिष्ठति सर्वदा |
मुक्तिदातृ च लोकानां महापातकिनामपि || 25 ||
अन्यत्र प्राप्यते मुक्तिः सारुप्यादिर्मुनीश्वराः |
अत्रैव प्राप्यते जीवैः सायुज्या मुक्तिरुत्तमा || 26 ||
The Avimukteshwara Linga stays in Kashi always. And giver of liberation of the worlds, even of great sinners.
Sages, elsewhere gets one Saarupya and other (Saalokya, Saamipya, Saannidhya, Kaivalya) liberations. Here only living beings get the best Saayujya liberation.

No comments:

Post a Comment